वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣣ष꣢꣫ दिवं꣣ व्या꣡स꣢रत्ति꣣रो꣢꣫ रजा꣣ꣳस्य꣡स्तृ꣢तः । प꣡व꣢मानः स्वध्व꣣रः꣢ ॥१२६३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष दिवं व्यासरत्तिरो रजाꣳस्यस्तृतः । पवमानः स्वध्वरः ॥१२६३॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । दि꣡व꣢꣯म् । व्या꣡स꣢꣯रत् । वि꣣ । आ꣡स꣢꣯रत् । ति꣣रः꣢ । र꣡जा꣢꣯ꣳसि । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः । प꣡व꣢꣯मानः । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ ॥१२६३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1263 | (कौथोम) 5 » 2 » 2 » 8 | (रानायाणीय) 10 » 1 » 2 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर जीवात्मा का विषय है।

पदार्थान्वयभाषाः -

(एषः) यह (स्वध्वरः) शुभ उपासना-रूप यज्ञ का कर्ता, (अस्तृतः) विघ्नों से अहिंसित (पवमानः) पुरुषार्थी जीवात्मा (रजांसि) रजोगुणों और तमोगुणों को (तिरः) तिरस्कृत करके (दिवम्) तेजस्वी परमात्मा को (व्यासरत्) वेग से प्राप्त कर लेता है ॥८॥

भावार्थभाषाः -

मनुष्य को विघ्न तभी मार्ग से डिगाते हैं, जब वह रजोगुण, तमोगुण से दबा रहता है ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि जीवात्मविषय उच्यते।

पदार्थान्वयभाषाः -

(एषः) अयम् (स्वध्वरः) सूपासनायज्ञः, (अस्तृतः) विघ्नैरहिंसितः (पवमानः) पुरुषार्थी जीवात्मा (रजांसि) रजस्तमोगुणान्। [अत्र एकशेषः।] (तिरः) तिरस्कृत्य (दिवम्) द्युतिमन्तं परमात्मानम् (व्यासरत्) वेगेन प्राप्नोति ॥८॥

भावार्थभाषाः -

मनुष्यं विघ्नास्तदैव मार्गात् प्रच्यावयन्ति यदा स रजस्तमोभ्यामभिभूतो भवति ॥८॥

टिप्पणी: १. ऋ० ९।३।८ ‘रजां॒स्यस्पृ॑तः’ इति पाठः।